Declension table of ?dakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedakṣiṣyamāṇam dakṣiṣyamāṇe dakṣiṣyamāṇāni
Vocativedakṣiṣyamāṇa dakṣiṣyamāṇe dakṣiṣyamāṇāni
Accusativedakṣiṣyamāṇam dakṣiṣyamāṇe dakṣiṣyamāṇāni
Instrumentaldakṣiṣyamāṇena dakṣiṣyamāṇābhyām dakṣiṣyamāṇaiḥ
Dativedakṣiṣyamāṇāya dakṣiṣyamāṇābhyām dakṣiṣyamāṇebhyaḥ
Ablativedakṣiṣyamāṇāt dakṣiṣyamāṇābhyām dakṣiṣyamāṇebhyaḥ
Genitivedakṣiṣyamāṇasya dakṣiṣyamāṇayoḥ dakṣiṣyamāṇānām
Locativedakṣiṣyamāṇe dakṣiṣyamāṇayoḥ dakṣiṣyamāṇeṣu

Compound dakṣiṣyamāṇa -

Adverb -dakṣiṣyamāṇam -dakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria