Declension table of ?dakṣitavya

Deva

MasculineSingularDualPlural
Nominativedakṣitavyaḥ dakṣitavyau dakṣitavyāḥ
Vocativedakṣitavya dakṣitavyau dakṣitavyāḥ
Accusativedakṣitavyam dakṣitavyau dakṣitavyān
Instrumentaldakṣitavyena dakṣitavyābhyām dakṣitavyaiḥ dakṣitavyebhiḥ
Dativedakṣitavyāya dakṣitavyābhyām dakṣitavyebhyaḥ
Ablativedakṣitavyāt dakṣitavyābhyām dakṣitavyebhyaḥ
Genitivedakṣitavyasya dakṣitavyayoḥ dakṣitavyānām
Locativedakṣitavye dakṣitavyayoḥ dakṣitavyeṣu

Compound dakṣitavya -

Adverb -dakṣitavyam -dakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria