Declension table of ?dakṣitavatī

Deva

FeminineSingularDualPlural
Nominativedakṣitavatī dakṣitavatyau dakṣitavatyaḥ
Vocativedakṣitavati dakṣitavatyau dakṣitavatyaḥ
Accusativedakṣitavatīm dakṣitavatyau dakṣitavatīḥ
Instrumentaldakṣitavatyā dakṣitavatībhyām dakṣitavatībhiḥ
Dativedakṣitavatyai dakṣitavatībhyām dakṣitavatībhyaḥ
Ablativedakṣitavatyāḥ dakṣitavatībhyām dakṣitavatībhyaḥ
Genitivedakṣitavatyāḥ dakṣitavatyoḥ dakṣitavatīnām
Locativedakṣitavatyām dakṣitavatyoḥ dakṣitavatīṣu

Compound dakṣitavati - dakṣitavatī -

Adverb -dakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria