Declension table of ?dakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṣyamāṇā dakṣiṣyamāṇe dakṣiṣyamāṇāḥ
Vocativedakṣiṣyamāṇe dakṣiṣyamāṇe dakṣiṣyamāṇāḥ
Accusativedakṣiṣyamāṇām dakṣiṣyamāṇe dakṣiṣyamāṇāḥ
Instrumentaldakṣiṣyamāṇayā dakṣiṣyamāṇābhyām dakṣiṣyamāṇābhiḥ
Dativedakṣiṣyamāṇāyai dakṣiṣyamāṇābhyām dakṣiṣyamāṇābhyaḥ
Ablativedakṣiṣyamāṇāyāḥ dakṣiṣyamāṇābhyām dakṣiṣyamāṇābhyaḥ
Genitivedakṣiṣyamāṇāyāḥ dakṣiṣyamāṇayoḥ dakṣiṣyamāṇānām
Locativedakṣiṣyamāṇāyām dakṣiṣyamāṇayoḥ dakṣiṣyamāṇāsu

Adverb -dakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria