Conjugation tables of dah_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdahāmi dahāvaḥ dahāmaḥ
Seconddahasi dahathaḥ dahatha
Thirddahati dahataḥ dahanti


PassiveSingularDualPlural
Firstdahye dahyāvahe dahyāmahe
Seconddahyase dahyethe dahyadhve
Thirddahyate dahyete dahyante


Imperfect

ActiveSingularDualPlural
Firstadaham adahāva adahāma
Secondadahaḥ adahatam adahata
Thirdadahat adahatām adahan


PassiveSingularDualPlural
Firstadahye adahyāvahi adahyāmahi
Secondadahyathāḥ adahyethām adahyadhvam
Thirdadahyata adahyetām adahyanta


Optative

ActiveSingularDualPlural
Firstdaheyam daheva dahema
Seconddaheḥ dahetam daheta
Thirddahet dahetām daheyuḥ


PassiveSingularDualPlural
Firstdahyeya dahyevahi dahyemahi
Seconddahyethāḥ dahyeyāthām dahyedhvam
Thirddahyeta dahyeyātām dahyeran


Imperative

ActiveSingularDualPlural
Firstdahāni dahāva dahāma
Seconddaha dahatam dahata
Thirddahatu dahatām dahantu


PassiveSingularDualPlural
Firstdahyai dahyāvahai dahyāmahai
Seconddahyasva dahyethām dahyadhvam
Thirddahyatām dahyetām dahyantām


Future

ActiveSingularDualPlural
Firstdhakṣyāmi dahiṣyāmi dhakṣyāvaḥ dahiṣyāvaḥ dhakṣyāmaḥ dahiṣyāmaḥ
Seconddhakṣyasi dahiṣyasi dhakṣyathaḥ dahiṣyathaḥ dhakṣyatha dahiṣyatha
Thirddhakṣyati dahiṣyati dhakṣyataḥ dahiṣyataḥ dhakṣyanti dahiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdahitāsmi dagdhāsmi dahitāsvaḥ dagdhāsvaḥ dahitāsmaḥ dagdhāsmaḥ
Seconddahitāsi dagdhāsi dahitāsthaḥ dagdhāsthaḥ dahitāstha dagdhāstha
Thirddahitā dagdhā dahitārau dagdhārau dahitāraḥ dagdhāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāha dadaha dehiva dehima
Seconddehitha dadagdha dehathuḥ deha
Thirddadāha dehatuḥ dehuḥ


Aorist

ActiveSingularDualPlural
Firstadhākṣam adīdaham adhākṣva adīdahāva adhākṣma adīdahāma
Secondadhākṣīḥ adīdahaḥ adīdahatam adāgdham adīdahata adāgdha
Thirdadhākṣīt adhāk adīdahat adīdahatām adāgdhām adhākṣuḥ adīdahan


MiddleSingularDualPlural
Firstadhakṣi adīdahe adhakṣvahi adīdahāvahi adhakṣmahi adīdahāmahi
Secondadīdahathāḥ adagdhāḥ adhakṣāthām adīdahethām adīdahadhvam adagdhvam
Thirdadīdahata adagdha adhakṣātām adīdahetām adhakṣata adīdahanta


Benedictive

ActiveSingularDualPlural
Firstdahyāsam dahyāsva dahyāsma
Seconddahyāḥ dahyāstam dahyāsta
Thirddahyāt dahyāstām dahyāsuḥ

Participles

Past Passive Participle
dagdha m. n. dagdhā f.

Past Active Participle
dagdhavat m. n. dagdhavatī f.

Present Active Participle
dahat m. n. dahantī f.

Present Passive Participle
dahyamāna m. n. dahyamānā f.

Future Active Participle
dhakṣyat m. n. dhakṣyantī f.

Future Active Participle
dahiṣyat m. n. dahiṣyantī f.

Future Passive Participle
dagdhavya m. n. dagdhavyā f.

Future Passive Participle
dahitavya m. n. dahitavyā f.

Future Passive Participle
dāhya m. n. dāhyā f.

Future Passive Participle
dahanīya m. n. dahanīyā f.

Perfect Active Participle
dehivas m. n. dehuṣī f.

Indeclinable forms

Infinitive
dahitum

Infinitive
dagdhum

Absolutive
dagdhvā

Absolutive
-dahya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdāhayāmi dāhayāvaḥ dāhayāmaḥ
Seconddāhayasi dāhayathaḥ dāhayatha
Thirddāhayati dāhayataḥ dāhayanti


MiddleSingularDualPlural
Firstdāhaye dāhayāvahe dāhayāmahe
Seconddāhayase dāhayethe dāhayadhve
Thirddāhayate dāhayete dāhayante


PassiveSingularDualPlural
Firstdāhye dāhyāvahe dāhyāmahe
Seconddāhyase dāhyethe dāhyadhve
Thirddāhyate dāhyete dāhyante


Imperfect

ActiveSingularDualPlural
Firstadāhayam adāhayāva adāhayāma
Secondadāhayaḥ adāhayatam adāhayata
Thirdadāhayat adāhayatām adāhayan


MiddleSingularDualPlural
Firstadāhaye adāhayāvahi adāhayāmahi
Secondadāhayathāḥ adāhayethām adāhayadhvam
Thirdadāhayata adāhayetām adāhayanta


PassiveSingularDualPlural
Firstadāhye adāhyāvahi adāhyāmahi
Secondadāhyathāḥ adāhyethām adāhyadhvam
Thirdadāhyata adāhyetām adāhyanta


Optative

ActiveSingularDualPlural
Firstdāhayeyam dāhayeva dāhayema
Seconddāhayeḥ dāhayetam dāhayeta
Thirddāhayet dāhayetām dāhayeyuḥ


MiddleSingularDualPlural
Firstdāhayeya dāhayevahi dāhayemahi
Seconddāhayethāḥ dāhayeyāthām dāhayedhvam
Thirddāhayeta dāhayeyātām dāhayeran


PassiveSingularDualPlural
Firstdāhyeya dāhyevahi dāhyemahi
Seconddāhyethāḥ dāhyeyāthām dāhyedhvam
Thirddāhyeta dāhyeyātām dāhyeran


Imperative

ActiveSingularDualPlural
Firstdāhayāni dāhayāva dāhayāma
Seconddāhaya dāhayatam dāhayata
Thirddāhayatu dāhayatām dāhayantu


MiddleSingularDualPlural
Firstdāhayai dāhayāvahai dāhayāmahai
Seconddāhayasva dāhayethām dāhayadhvam
Thirddāhayatām dāhayetām dāhayantām


PassiveSingularDualPlural
Firstdāhyai dāhyāvahai dāhyāmahai
Seconddāhyasva dāhyethām dāhyadhvam
Thirddāhyatām dāhyetām dāhyantām


Future

ActiveSingularDualPlural
Firstdāhayiṣyāmi dāhayiṣyāvaḥ dāhayiṣyāmaḥ
Seconddāhayiṣyasi dāhayiṣyathaḥ dāhayiṣyatha
Thirddāhayiṣyati dāhayiṣyataḥ dāhayiṣyanti


MiddleSingularDualPlural
Firstdāhayiṣye dāhayiṣyāvahe dāhayiṣyāmahe
Seconddāhayiṣyase dāhayiṣyethe dāhayiṣyadhve
Thirddāhayiṣyate dāhayiṣyete dāhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāhayitāsmi dāhayitāsvaḥ dāhayitāsmaḥ
Seconddāhayitāsi dāhayitāsthaḥ dāhayitāstha
Thirddāhayitā dāhayitārau dāhayitāraḥ

Participles

Past Passive Participle
dāhita m. n. dāhitā f.

Past Active Participle
dāhitavat m. n. dāhitavatī f.

Present Active Participle
dāhayat m. n. dāhayantī f.

Present Middle Participle
dāhayamāna m. n. dāhayamānā f.

Present Passive Participle
dāhyamāna m. n. dāhyamānā f.

Future Active Participle
dāhayiṣyat m. n. dāhayiṣyantī f.

Future Middle Participle
dāhayiṣyamāṇa m. n. dāhayiṣyamāṇā f.

Future Passive Participle
dāhya m. n. dāhyā f.

Future Passive Participle
dāhanīya m. n. dāhanīyā f.

Future Passive Participle
dāhayitavya m. n. dāhayitavyā f.

Indeclinable forms

Infinitive
dāhayitum

Absolutive
dāhayitvā

Absolutive
-dāhya

Periphrastic Perfect
dāhayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstdandahmi dandahīmi dandahvaḥ dandahmaḥ
Seconddandahīṣi dandakṣi dandāḍhaḥ dandāḍha
Thirddandāḍhi dandahīti dandāḍhaḥ dandahati


Imperfect

ActiveSingularDualPlural
Firstadandaham adandahva adandahma
Secondadandahīḥ adandaṭ adandāḍham adandāḍha
Thirdadandahīt adandaṭ adandāḍhām adandahuḥ


Optative

ActiveSingularDualPlural
Firstdandahyām dandahyāva dandahyāma
Seconddandahyāḥ dandahyātam dandahyāta
Thirddandahyāt dandahyātām dandahyuḥ


Imperative

ActiveSingularDualPlural
Firstdandahāni dandahāva dandahāma
Seconddandāḍhi dandāḍham dandāḍha
Thirddandāḍhu dandahītu dandāḍhām dandahatu

Participles

Present Active Participle
dandahat m. n. dandahatī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria