Declension table of ?dagdhavya

Deva

NeuterSingularDualPlural
Nominativedagdhavyam dagdhavye dagdhavyāni
Vocativedagdhavya dagdhavye dagdhavyāni
Accusativedagdhavyam dagdhavye dagdhavyāni
Instrumentaldagdhavyena dagdhavyābhyām dagdhavyaiḥ
Dativedagdhavyāya dagdhavyābhyām dagdhavyebhyaḥ
Ablativedagdhavyāt dagdhavyābhyām dagdhavyebhyaḥ
Genitivedagdhavyasya dagdhavyayoḥ dagdhavyānām
Locativedagdhavye dagdhavyayoḥ dagdhavyeṣu

Compound dagdhavya -

Adverb -dagdhavyam -dagdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria