Declension table of ?dehivas

Deva

NeuterSingularDualPlural
Nominativedehivat dehuṣī dehivāṃsi
Vocativedehivat dehuṣī dehivāṃsi
Accusativedehivat dehuṣī dehivāṃsi
Instrumentaldehuṣā dehivadbhyām dehivadbhiḥ
Dativedehuṣe dehivadbhyām dehivadbhyaḥ
Ablativedehuṣaḥ dehivadbhyām dehivadbhyaḥ
Genitivedehuṣaḥ dehuṣoḥ dehuṣām
Locativedehuṣi dehuṣoḥ dehivatsu

Compound dehivat -

Adverb -dehivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria