Declension table of ?dāhyamāna

Deva

NeuterSingularDualPlural
Nominativedāhyamānam dāhyamāne dāhyamānāni
Vocativedāhyamāna dāhyamāne dāhyamānāni
Accusativedāhyamānam dāhyamāne dāhyamānāni
Instrumentaldāhyamānena dāhyamānābhyām dāhyamānaiḥ
Dativedāhyamānāya dāhyamānābhyām dāhyamānebhyaḥ
Ablativedāhyamānāt dāhyamānābhyām dāhyamānebhyaḥ
Genitivedāhyamānasya dāhyamānayoḥ dāhyamānānām
Locativedāhyamāne dāhyamānayoḥ dāhyamāneṣu

Compound dāhyamāna -

Adverb -dāhyamānam -dāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria