तिङन्तावली दह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदहति दहतः दहन्ति
मध्यमदहसि दहथः दहथ
उत्तमदहामि दहावः दहामः


कर्मणिएकद्विबहु
प्रथमदह्यते दह्येते दह्यन्ते
मध्यमदह्यसे दह्येथे दह्यध्वे
उत्तमदह्ये दह्यावहे दह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदहत् अदहताम् अदहन्
मध्यमअदहः अदहतम् अदहत
उत्तमअदहम् अदहाव अदहाम


कर्मणिएकद्विबहु
प्रथमअदह्यत अदह्येताम् अदह्यन्त
मध्यमअदह्यथाः अदह्येथाम् अदह्यध्वम्
उत्तमअदह्ये अदह्यावहि अदह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदहेत् दहेताम् दहेयुः
मध्यमदहेः दहेतम् दहेत
उत्तमदहेयम् दहेव दहेम


कर्मणिएकद्विबहु
प्रथमदह्येत दह्येयाताम् दह्येरन्
मध्यमदह्येथाः दह्येयाथाम् दह्येध्वम्
उत्तमदह्येय दह्येवहि दह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदहतु दहताम् दहन्तु
मध्यमदह दहतम् दहत
उत्तमदहानि दहाव दहाम


कर्मणिएकद्विबहु
प्रथमदह्यताम् दह्येताम् दह्यन्ताम्
मध्यमदह्यस्व दह्येथाम् दह्यध्वम्
उत्तमदह्यै दह्यावहै दह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधक्ष्यति दहिष्यति धक्ष्यतः दहिष्यतः धक्ष्यन्ति दहिष्यन्ति
मध्यमधक्ष्यसि दहिष्यसि धक्ष्यथः दहिष्यथः धक्ष्यथ दहिष्यथ
उत्तमधक्ष्यामि दहिष्यामि धक्ष्यावः दहिष्यावः धक्ष्यामः दहिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदहिता दग्धा दहितारौ दग्धारौ दहितारः दग्धारः
मध्यमदहितासि दग्धासि दहितास्थः दग्धास्थः दहितास्थ दग्धास्थ
उत्तमदहितास्मि दग्धास्मि दहितास्वः दग्धास्वः दहितास्मः दग्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाह देहतुः देहुः
मध्यमदेहिथ ददग्ध देहथुः देह
उत्तमददाह ददह देहिव देहिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअधाक्षीत् अधाक् अदीदहत् अदीदहताम् अदाग्धाम् अधाक्षुः अदीदहन्
मध्यमअधाक्षीः अदीदहः अदीदहतम् अदाग्धम् अदीदहत अदाग्ध
उत्तमअधाक्षम् अदीदहम् अधाक्ष्व अदीदहाव अधाक्ष्म अदीदहाम


आत्मनेपदेएकद्विबहु
प्रथमअदीदहत अदग्ध अधक्षाताम् अदीदहेताम् अधक्षत अदीदहन्त
मध्यमअदीदहथाः अदग्धाः अधक्षाथाम् अदीदहेथाम् अदीदहध्वम् अदग्ध्वम्
उत्तमअधक्षि अदीदहे अधक्ष्वहि अदीदहावहि अधक्ष्महि अदीदहामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदह्यात् दह्यास्ताम् दह्यासुः
मध्यमदह्याः दह्यास्तम् दह्यास्त
उत्तमदह्यासम् दह्यास्व दह्यास्म

कृदन्त

क्त
दग्ध m. n. दग्धा f.

क्तवतु
दग्धवत् m. n. दग्धवती f.

शतृ
दहत् m. n. दहन्ती f.

शानच् कर्मणि
दह्यमान m. n. दह्यमाना f.

लुडादेश पर
धक्ष्यत् m. n. धक्ष्यन्ती f.

लुडादेश पर
दहिष्यत् m. n. दहिष्यन्ती f.

यत्
दग्धव्य m. n. दग्धव्या f.

तव्य
दहितव्य m. n. दहितव्या f.

यत्
दाह्य m. n. दाह्या f.

अनीयर्
दहनीय m. n. दहनीया f.

लिडादेश पर
देहिवस् m. n. देहुषी f.

अव्यय

तुमुन्
दहितुम्

तुमुन्
दग्धुम्

क्त्वा
दग्ध्वा

ल्यप्
॰दह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदाहयति दाहयतः दाहयन्ति
मध्यमदाहयसि दाहयथः दाहयथ
उत्तमदाहयामि दाहयावः दाहयामः


आत्मनेपदेएकद्विबहु
प्रथमदाहयते दाहयेते दाहयन्ते
मध्यमदाहयसे दाहयेथे दाहयध्वे
उत्तमदाहये दाहयावहे दाहयामहे


कर्मणिएकद्विबहु
प्रथमदाह्यते दाह्येते दाह्यन्ते
मध्यमदाह्यसे दाह्येथे दाह्यध्वे
उत्तमदाह्ये दाह्यावहे दाह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदाहयत् अदाहयताम् अदाहयन्
मध्यमअदाहयः अदाहयतम् अदाहयत
उत्तमअदाहयम् अदाहयाव अदाहयाम


आत्मनेपदेएकद्विबहु
प्रथमअदाहयत अदाहयेताम् अदाहयन्त
मध्यमअदाहयथाः अदाहयेथाम् अदाहयध्वम्
उत्तमअदाहये अदाहयावहि अदाहयामहि


कर्मणिएकद्विबहु
प्रथमअदाह्यत अदाह्येताम् अदाह्यन्त
मध्यमअदाह्यथाः अदाह्येथाम् अदाह्यध्वम्
उत्तमअदाह्ये अदाह्यावहि अदाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदाहयेत् दाहयेताम् दाहयेयुः
मध्यमदाहयेः दाहयेतम् दाहयेत
उत्तमदाहयेयम् दाहयेव दाहयेम


आत्मनेपदेएकद्विबहु
प्रथमदाहयेत दाहयेयाताम् दाहयेरन्
मध्यमदाहयेथाः दाहयेयाथाम् दाहयेध्वम्
उत्तमदाहयेय दाहयेवहि दाहयेमहि


कर्मणिएकद्विबहु
प्रथमदाह्येत दाह्येयाताम् दाह्येरन्
मध्यमदाह्येथाः दाह्येयाथाम् दाह्येध्वम्
उत्तमदाह्येय दाह्येवहि दाह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदाहयतु दाहयताम् दाहयन्तु
मध्यमदाहय दाहयतम् दाहयत
उत्तमदाहयानि दाहयाव दाहयाम


आत्मनेपदेएकद्विबहु
प्रथमदाहयताम् दाहयेताम् दाहयन्ताम्
मध्यमदाहयस्व दाहयेथाम् दाहयध्वम्
उत्तमदाहयै दाहयावहै दाहयामहै


कर्मणिएकद्विबहु
प्रथमदाह्यताम् दाह्येताम् दाह्यन्ताम्
मध्यमदाह्यस्व दाह्येथाम् दाह्यध्वम्
उत्तमदाह्यै दाह्यावहै दाह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदाहयिष्यति दाहयिष्यतः दाहयिष्यन्ति
मध्यमदाहयिष्यसि दाहयिष्यथः दाहयिष्यथ
उत्तमदाहयिष्यामि दाहयिष्यावः दाहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदाहयिष्यते दाहयिष्येते दाहयिष्यन्ते
मध्यमदाहयिष्यसे दाहयिष्येथे दाहयिष्यध्वे
उत्तमदाहयिष्ये दाहयिष्यावहे दाहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाहयिता दाहयितारौ दाहयितारः
मध्यमदाहयितासि दाहयितास्थः दाहयितास्थ
उत्तमदाहयितास्मि दाहयितास्वः दाहयितास्मः

कृदन्त

क्त
दाहित m. n. दाहिता f.

क्तवतु
दाहितवत् m. n. दाहितवती f.

शतृ
दाहयत् m. n. दाहयन्ती f.

शानच्
दाहयमान m. n. दाहयमाना f.

शानच् कर्मणि
दाह्यमान m. n. दाह्यमाना f.

लुडादेश पर
दाहयिष्यत् m. n. दाहयिष्यन्ती f.

लुडादेश आत्म
दाहयिष्यमाण m. n. दाहयिष्यमाणा f.

यत्
दाह्य m. n. दाह्या f.

अनीयर्
दाहनीय m. n. दाहनीया f.

तव्य
दाहयितव्य m. n. दाहयितव्या f.

अव्यय

तुमुन्
दाहयितुम्

क्त्वा
दाहयित्वा

ल्यप्
॰दाह्य

लिट्
दाहयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमदन्दाढि दन्दहीति दन्दाढः दन्दहति
मध्यमदन्दहीषि दन्दक्षि दन्दाढः दन्दाढ
उत्तमदन्दह्मि दन्दहीमि दन्दह्वः दन्दह्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदन्दहीत् अदन्दट् अदन्दाढाम् अदन्दहुः
मध्यमअदन्दहीः अदन्दट् अदन्दाढम् अदन्दाढ
उत्तमअदन्दहम् अदन्दह्व अदन्दह्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदन्दह्यात् दन्दह्याताम् दन्दह्युः
मध्यमदन्दह्याः दन्दह्यातम् दन्दह्यात
उत्तमदन्दह्याम् दन्दह्याव दन्दह्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमदन्दाढु दन्दहीतु दन्दाढाम् दन्दहतु
मध्यमदन्दाढि दन्दाढम् दन्दाढ
उत्तमदन्दहानि दन्दहाव दन्दहाम

कृदन्त

शतृ
दन्दहत् m. n. दन्दहती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria