Declension table of ?dagdhavat

Deva

MasculineSingularDualPlural
Nominativedagdhavān dagdhavantau dagdhavantaḥ
Vocativedagdhavan dagdhavantau dagdhavantaḥ
Accusativedagdhavantam dagdhavantau dagdhavataḥ
Instrumentaldagdhavatā dagdhavadbhyām dagdhavadbhiḥ
Dativedagdhavate dagdhavadbhyām dagdhavadbhyaḥ
Ablativedagdhavataḥ dagdhavadbhyām dagdhavadbhyaḥ
Genitivedagdhavataḥ dagdhavatoḥ dagdhavatām
Locativedagdhavati dagdhavatoḥ dagdhavatsu

Compound dagdhavat -

Adverb -dagdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria