Declension table of ?dāhayitavyā

Deva

FeminineSingularDualPlural
Nominativedāhayitavyā dāhayitavye dāhayitavyāḥ
Vocativedāhayitavye dāhayitavye dāhayitavyāḥ
Accusativedāhayitavyām dāhayitavye dāhayitavyāḥ
Instrumentaldāhayitavyayā dāhayitavyābhyām dāhayitavyābhiḥ
Dativedāhayitavyāyai dāhayitavyābhyām dāhayitavyābhyaḥ
Ablativedāhayitavyāyāḥ dāhayitavyābhyām dāhayitavyābhyaḥ
Genitivedāhayitavyāyāḥ dāhayitavyayoḥ dāhayitavyānām
Locativedāhayitavyāyām dāhayitavyayoḥ dāhayitavyāsu

Adverb -dāhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria