Conjugation tables of cur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcorāmi corāvaḥ corāmaḥ
Secondcorasi corathaḥ coratha
Thirdcorati corataḥ coranti


PassiveSingularDualPlural
Firstcurye curyāvahe curyāmahe
Secondcuryase curyethe curyadhve
Thirdcuryate curyete curyante


Imperfect

ActiveSingularDualPlural
Firstacoram acorāva acorāma
Secondacoraḥ acoratam acorata
Thirdacorat acoratām acoran


PassiveSingularDualPlural
Firstacurye acuryāvahi acuryāmahi
Secondacuryathāḥ acuryethām acuryadhvam
Thirdacuryata acuryetām acuryanta


Optative

ActiveSingularDualPlural
Firstcoreyam coreva corema
Secondcoreḥ coretam coreta
Thirdcoret coretām coreyuḥ


PassiveSingularDualPlural
Firstcuryeya curyevahi curyemahi
Secondcuryethāḥ curyeyāthām curyedhvam
Thirdcuryeta curyeyātām curyeran


Imperative

ActiveSingularDualPlural
Firstcorāṇi corāva corāma
Secondcora coratam corata
Thirdcoratu coratām corantu


PassiveSingularDualPlural
Firstcuryai curyāvahai curyāmahai
Secondcuryasva curyethām curyadhvam
Thirdcuryatām curyetām curyantām


Future

ActiveSingularDualPlural
Firstcoriṣyāmi coriṣyāvaḥ coriṣyāmaḥ
Secondcoriṣyasi coriṣyathaḥ coriṣyatha
Thirdcoriṣyati coriṣyataḥ coriṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcoritāsmi coritāsvaḥ coritāsmaḥ
Secondcoritāsi coritāsthaḥ coritāstha
Thirdcoritā coritārau coritāraḥ


Perfect

ActiveSingularDualPlural
Firstcucora cucuriva cucurima
Secondcucoritha cucurathuḥ cucura
Thirdcucora cucuratuḥ cucuruḥ


Aorist

ActiveSingularDualPlural
Firstacūcuram acūcurāva acūcurāma
Secondacūcuraḥ acūcuratam acūcurata
Thirdacūcurat acūcuratām acūcuran


Benedictive

ActiveSingularDualPlural
Firstcuryāsam curyāsva curyāsma
Secondcuryāḥ curyāstam curyāsta
Thirdcuryāt curyāstām curyāsuḥ

Participles

Past Passive Participle
curita m. n. curitā f.

Past Active Participle
curitavat m. n. curitavatī f.

Present Active Participle
corat m. n. corantī f.

Present Passive Participle
curyamāṇa m. n. curyamāṇā f.

Future Active Participle
coriṣyat m. n. coriṣyantī f.

Future Passive Participle
coritavya m. n. coritavyā f.

Future Passive Participle
corya m. n. coryā f.

Future Passive Participle
coraṇīya m. n. coraṇīyā f.

Perfect Active Participle
cucurvas m. n. cucuruṣī f.

Indeclinable forms

Infinitive
coritum

Absolutive
coritvā

Absolutive
curitvā

Absolutive
-curya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria