Declension table of ?curyamāṇa

Deva

MasculineSingularDualPlural
Nominativecuryamāṇaḥ curyamāṇau curyamāṇāḥ
Vocativecuryamāṇa curyamāṇau curyamāṇāḥ
Accusativecuryamāṇam curyamāṇau curyamāṇān
Instrumentalcuryamāṇena curyamāṇābhyām curyamāṇaiḥ curyamāṇebhiḥ
Dativecuryamāṇāya curyamāṇābhyām curyamāṇebhyaḥ
Ablativecuryamāṇāt curyamāṇābhyām curyamāṇebhyaḥ
Genitivecuryamāṇasya curyamāṇayoḥ curyamāṇānām
Locativecuryamāṇe curyamāṇayoḥ curyamāṇeṣu

Compound curyamāṇa -

Adverb -curyamāṇam -curyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria