Declension table of ?curyamāṇa

Deva

NeuterSingularDualPlural
Nominativecuryamāṇam curyamāṇe curyamāṇāni
Vocativecuryamāṇa curyamāṇe curyamāṇāni
Accusativecuryamāṇam curyamāṇe curyamāṇāni
Instrumentalcuryamāṇena curyamāṇābhyām curyamāṇaiḥ
Dativecuryamāṇāya curyamāṇābhyām curyamāṇebhyaḥ
Ablativecuryamāṇāt curyamāṇābhyām curyamāṇebhyaḥ
Genitivecuryamāṇasya curyamāṇayoḥ curyamāṇānām
Locativecuryamāṇe curyamāṇayoḥ curyamāṇeṣu

Compound curyamāṇa -

Adverb -curyamāṇam -curyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria