Declension table of ?curyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuryamāṇā curyamāṇe curyamāṇāḥ
Vocativecuryamāṇe curyamāṇe curyamāṇāḥ
Accusativecuryamāṇām curyamāṇe curyamāṇāḥ
Instrumentalcuryamāṇayā curyamāṇābhyām curyamāṇābhiḥ
Dativecuryamāṇāyai curyamāṇābhyām curyamāṇābhyaḥ
Ablativecuryamāṇāyāḥ curyamāṇābhyām curyamāṇābhyaḥ
Genitivecuryamāṇāyāḥ curyamāṇayoḥ curyamāṇānām
Locativecuryamāṇāyām curyamāṇayoḥ curyamāṇāsu

Adverb -curyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria