Declension table of ?coriṣyantī

Deva

FeminineSingularDualPlural
Nominativecoriṣyantī coriṣyantyau coriṣyantyaḥ
Vocativecoriṣyanti coriṣyantyau coriṣyantyaḥ
Accusativecoriṣyantīm coriṣyantyau coriṣyantīḥ
Instrumentalcoriṣyantyā coriṣyantībhyām coriṣyantībhiḥ
Dativecoriṣyantyai coriṣyantībhyām coriṣyantībhyaḥ
Ablativecoriṣyantyāḥ coriṣyantībhyām coriṣyantībhyaḥ
Genitivecoriṣyantyāḥ coriṣyantyoḥ coriṣyantīnām
Locativecoriṣyantyām coriṣyantyoḥ coriṣyantīṣu

Compound coriṣyanti - coriṣyantī -

Adverb -coriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria