Declension table of ?curita

Deva

MasculineSingularDualPlural
Nominativecuritaḥ curitau curitāḥ
Vocativecurita curitau curitāḥ
Accusativecuritam curitau curitān
Instrumentalcuritena curitābhyām curitaiḥ curitebhiḥ
Dativecuritāya curitābhyām curitebhyaḥ
Ablativecuritāt curitābhyām curitebhyaḥ
Genitivecuritasya curitayoḥ curitānām
Locativecurite curitayoḥ curiteṣu

Compound curita -

Adverb -curitam -curitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria