Declension table of ?curitavatī

Deva

FeminineSingularDualPlural
Nominativecuritavatī curitavatyau curitavatyaḥ
Vocativecuritavati curitavatyau curitavatyaḥ
Accusativecuritavatīm curitavatyau curitavatīḥ
Instrumentalcuritavatyā curitavatībhyām curitavatībhiḥ
Dativecuritavatyai curitavatībhyām curitavatībhyaḥ
Ablativecuritavatyāḥ curitavatībhyām curitavatībhyaḥ
Genitivecuritavatyāḥ curitavatyoḥ curitavatīnām
Locativecuritavatyām curitavatyoḥ curitavatīṣu

Compound curitavati - curitavatī -

Adverb -curitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria