Declension table of ?coriṣyat

Deva

MasculineSingularDualPlural
Nominativecoriṣyan coriṣyantau coriṣyantaḥ
Vocativecoriṣyan coriṣyantau coriṣyantaḥ
Accusativecoriṣyantam coriṣyantau coriṣyataḥ
Instrumentalcoriṣyatā coriṣyadbhyām coriṣyadbhiḥ
Dativecoriṣyate coriṣyadbhyām coriṣyadbhyaḥ
Ablativecoriṣyataḥ coriṣyadbhyām coriṣyadbhyaḥ
Genitivecoriṣyataḥ coriṣyatoḥ coriṣyatām
Locativecoriṣyati coriṣyatoḥ coriṣyatsu

Compound coriṣyat -

Adverb -coriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria