Conjugation tables of ?cuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṇāmi cuṇāvaḥ cuṇāmaḥ
Secondcuṇasi cuṇathaḥ cuṇatha
Thirdcuṇati cuṇataḥ cuṇanti


MiddleSingularDualPlural
Firstcuṇe cuṇāvahe cuṇāmahe
Secondcuṇase cuṇethe cuṇadhve
Thirdcuṇate cuṇete cuṇante


PassiveSingularDualPlural
Firstcuṇye cuṇyāvahe cuṇyāmahe
Secondcuṇyase cuṇyethe cuṇyadhve
Thirdcuṇyate cuṇyete cuṇyante


Imperfect

ActiveSingularDualPlural
Firstacuṇam acuṇāva acuṇāma
Secondacuṇaḥ acuṇatam acuṇata
Thirdacuṇat acuṇatām acuṇan


MiddleSingularDualPlural
Firstacuṇe acuṇāvahi acuṇāmahi
Secondacuṇathāḥ acuṇethām acuṇadhvam
Thirdacuṇata acuṇetām acuṇanta


PassiveSingularDualPlural
Firstacuṇye acuṇyāvahi acuṇyāmahi
Secondacuṇyathāḥ acuṇyethām acuṇyadhvam
Thirdacuṇyata acuṇyetām acuṇyanta


Optative

ActiveSingularDualPlural
Firstcuṇeyam cuṇeva cuṇema
Secondcuṇeḥ cuṇetam cuṇeta
Thirdcuṇet cuṇetām cuṇeyuḥ


MiddleSingularDualPlural
Firstcuṇeya cuṇevahi cuṇemahi
Secondcuṇethāḥ cuṇeyāthām cuṇedhvam
Thirdcuṇeta cuṇeyātām cuṇeran


PassiveSingularDualPlural
Firstcuṇyeya cuṇyevahi cuṇyemahi
Secondcuṇyethāḥ cuṇyeyāthām cuṇyedhvam
Thirdcuṇyeta cuṇyeyātām cuṇyeran


Imperative

ActiveSingularDualPlural
Firstcuṇāni cuṇāva cuṇāma
Secondcuṇa cuṇatam cuṇata
Thirdcuṇatu cuṇatām cuṇantu


MiddleSingularDualPlural
Firstcuṇai cuṇāvahai cuṇāmahai
Secondcuṇasva cuṇethām cuṇadhvam
Thirdcuṇatām cuṇetām cuṇantām


PassiveSingularDualPlural
Firstcuṇyai cuṇyāvahai cuṇyāmahai
Secondcuṇyasva cuṇyethām cuṇyadhvam
Thirdcuṇyatām cuṇyetām cuṇyantām


Future

ActiveSingularDualPlural
Firstcoṇiṣyāmi coṇiṣyāvaḥ coṇiṣyāmaḥ
Secondcoṇiṣyasi coṇiṣyathaḥ coṇiṣyatha
Thirdcoṇiṣyati coṇiṣyataḥ coṇiṣyanti


MiddleSingularDualPlural
Firstcoṇiṣye coṇiṣyāvahe coṇiṣyāmahe
Secondcoṇiṣyase coṇiṣyethe coṇiṣyadhve
Thirdcoṇiṣyate coṇiṣyete coṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcoṇitāsmi coṇitāsvaḥ coṇitāsmaḥ
Secondcoṇitāsi coṇitāsthaḥ coṇitāstha
Thirdcoṇitā coṇitārau coṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucoṇa cucuṇiva cucuṇima
Secondcucoṇitha cucuṇathuḥ cucuṇa
Thirdcucoṇa cucuṇatuḥ cucuṇuḥ


MiddleSingularDualPlural
Firstcucuṇe cucuṇivahe cucuṇimahe
Secondcucuṇiṣe cucuṇāthe cucuṇidhve
Thirdcucuṇe cucuṇāte cucuṇire


Benedictive

ActiveSingularDualPlural
Firstcuṇyāsam cuṇyāsva cuṇyāsma
Secondcuṇyāḥ cuṇyāstam cuṇyāsta
Thirdcuṇyāt cuṇyāstām cuṇyāsuḥ

Participles

Past Passive Participle
cuṇta m. n. cuṇtā f.

Past Active Participle
cuṇtavat m. n. cuṇtavatī f.

Present Active Participle
cuṇat m. n. cuṇantī f.

Present Middle Participle
cuṇamāna m. n. cuṇamānā f.

Present Passive Participle
cuṇyamāna m. n. cuṇyamānā f.

Future Active Participle
coṇiṣyat m. n. coṇiṣyantī f.

Future Middle Participle
coṇiṣyamāṇa m. n. coṇiṣyamāṇā f.

Future Passive Participle
coṇitavya m. n. coṇitavyā f.

Future Passive Participle
coṇya m. n. coṇyā f.

Future Passive Participle
coṇanīya m. n. coṇanīyā f.

Perfect Active Participle
cucuṇvas m. n. cucuṇuṣī f.

Perfect Middle Participle
cucuṇāna m. n. cucuṇānā f.

Indeclinable forms

Infinitive
coṇitum

Absolutive
cuṇtvā

Absolutive
-cuṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria