Declension table of ?cuṇtavatī

Deva

FeminineSingularDualPlural
Nominativecuṇtavatī cuṇtavatyau cuṇtavatyaḥ
Vocativecuṇtavati cuṇtavatyau cuṇtavatyaḥ
Accusativecuṇtavatīm cuṇtavatyau cuṇtavatīḥ
Instrumentalcuṇtavatyā cuṇtavatībhyām cuṇtavatībhiḥ
Dativecuṇtavatyai cuṇtavatībhyām cuṇtavatībhyaḥ
Ablativecuṇtavatyāḥ cuṇtavatībhyām cuṇtavatībhyaḥ
Genitivecuṇtavatyāḥ cuṇtavatyoḥ cuṇtavatīnām
Locativecuṇtavatyām cuṇtavatyoḥ cuṇtavatīṣu

Compound cuṇtavati - cuṇtavatī -

Adverb -cuṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria