Declension table of ?cucuṇuṣī

Deva

FeminineSingularDualPlural
Nominativecucuṇuṣī cucuṇuṣyau cucuṇuṣyaḥ
Vocativecucuṇuṣi cucuṇuṣyau cucuṇuṣyaḥ
Accusativecucuṇuṣīm cucuṇuṣyau cucuṇuṣīḥ
Instrumentalcucuṇuṣyā cucuṇuṣībhyām cucuṇuṣībhiḥ
Dativecucuṇuṣyai cucuṇuṣībhyām cucuṇuṣībhyaḥ
Ablativecucuṇuṣyāḥ cucuṇuṣībhyām cucuṇuṣībhyaḥ
Genitivecucuṇuṣyāḥ cucuṇuṣyoḥ cucuṇuṣīṇām
Locativecucuṇuṣyām cucuṇuṣyoḥ cucuṇuṣīṣu

Compound cucuṇuṣi - cucuṇuṣī -

Adverb -cucuṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria