Declension table of ?coṇiṣyat

Deva

MasculineSingularDualPlural
Nominativecoṇiṣyan coṇiṣyantau coṇiṣyantaḥ
Vocativecoṇiṣyan coṇiṣyantau coṇiṣyantaḥ
Accusativecoṇiṣyantam coṇiṣyantau coṇiṣyataḥ
Instrumentalcoṇiṣyatā coṇiṣyadbhyām coṇiṣyadbhiḥ
Dativecoṇiṣyate coṇiṣyadbhyām coṇiṣyadbhyaḥ
Ablativecoṇiṣyataḥ coṇiṣyadbhyām coṇiṣyadbhyaḥ
Genitivecoṇiṣyataḥ coṇiṣyatoḥ coṇiṣyatām
Locativecoṇiṣyati coṇiṣyatoḥ coṇiṣyatsu

Compound coṇiṣyat -

Adverb -coṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria