Declension table of ?cuṇat

Deva

MasculineSingularDualPlural
Nominativecuṇan cuṇantau cuṇantaḥ
Vocativecuṇan cuṇantau cuṇantaḥ
Accusativecuṇantam cuṇantau cuṇataḥ
Instrumentalcuṇatā cuṇadbhyām cuṇadbhiḥ
Dativecuṇate cuṇadbhyām cuṇadbhyaḥ
Ablativecuṇataḥ cuṇadbhyām cuṇadbhyaḥ
Genitivecuṇataḥ cuṇatoḥ cuṇatām
Locativecuṇati cuṇatoḥ cuṇatsu

Compound cuṇat -

Adverb -cuṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria