Declension table of ?cuṇyamāna

Deva

NeuterSingularDualPlural
Nominativecuṇyamānam cuṇyamāne cuṇyamānāni
Vocativecuṇyamāna cuṇyamāne cuṇyamānāni
Accusativecuṇyamānam cuṇyamāne cuṇyamānāni
Instrumentalcuṇyamānena cuṇyamānābhyām cuṇyamānaiḥ
Dativecuṇyamānāya cuṇyamānābhyām cuṇyamānebhyaḥ
Ablativecuṇyamānāt cuṇyamānābhyām cuṇyamānebhyaḥ
Genitivecuṇyamānasya cuṇyamānayoḥ cuṇyamānānām
Locativecuṇyamāne cuṇyamānayoḥ cuṇyamāneṣu

Compound cuṇyamāna -

Adverb -cuṇyamānam -cuṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria