Declension table of ?coṇya

Deva

MasculineSingularDualPlural
Nominativecoṇyaḥ coṇyau coṇyāḥ
Vocativecoṇya coṇyau coṇyāḥ
Accusativecoṇyam coṇyau coṇyān
Instrumentalcoṇyena coṇyābhyām coṇyaiḥ coṇyebhiḥ
Dativecoṇyāya coṇyābhyām coṇyebhyaḥ
Ablativecoṇyāt coṇyābhyām coṇyebhyaḥ
Genitivecoṇyasya coṇyayoḥ coṇyānām
Locativecoṇye coṇyayoḥ coṇyeṣu

Compound coṇya -

Adverb -coṇyam -coṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria