Declension table of ?coṇitavya

Deva

MasculineSingularDualPlural
Nominativecoṇitavyaḥ coṇitavyau coṇitavyāḥ
Vocativecoṇitavya coṇitavyau coṇitavyāḥ
Accusativecoṇitavyam coṇitavyau coṇitavyān
Instrumentalcoṇitavyena coṇitavyābhyām coṇitavyaiḥ coṇitavyebhiḥ
Dativecoṇitavyāya coṇitavyābhyām coṇitavyebhyaḥ
Ablativecoṇitavyāt coṇitavyābhyām coṇitavyebhyaḥ
Genitivecoṇitavyasya coṇitavyayoḥ coṇitavyānām
Locativecoṇitavye coṇitavyayoḥ coṇitavyeṣu

Compound coṇitavya -

Adverb -coṇitavyam -coṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria