Conjugation tables of bandh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbandhāmi bandhāvaḥ bandhāmaḥ
Secondbandhasi bandhathaḥ bandhatha
Thirdbandhati bandhataḥ bandhanti


MiddleSingularDualPlural
Firstbandhe bandhāvahe bandhāmahe
Secondbandhase bandhethe bandhadhve
Thirdbandhate bandhete bandhante


PassiveSingularDualPlural
Firstbadhye badhyāvahe badhyāmahe
Secondbadhyase badhyethe badhyadhve
Thirdbadhyate badhyete badhyante


Imperfect

ActiveSingularDualPlural
Firstabandham abandhāva abandhāma
Secondabandhaḥ abandhatam abandhata
Thirdabandhat abandhatām abandhan


MiddleSingularDualPlural
Firstabandhe abandhāvahi abandhāmahi
Secondabandhathāḥ abandhethām abandhadhvam
Thirdabandhata abandhetām abandhanta


PassiveSingularDualPlural
Firstabadhye abadhyāvahi abadhyāmahi
Secondabadhyathāḥ abadhyethām abadhyadhvam
Thirdabadhyata abadhyetām abadhyanta


Optative

ActiveSingularDualPlural
Firstbandheyam bandheva bandhema
Secondbandheḥ bandhetam bandheta
Thirdbandhet bandhetām bandheyuḥ


MiddleSingularDualPlural
Firstbandheya bandhevahi bandhemahi
Secondbandhethāḥ bandheyāthām bandhedhvam
Thirdbandheta bandheyātām bandheran


PassiveSingularDualPlural
Firstbadhyeya badhyevahi badhyemahi
Secondbadhyethāḥ badhyeyāthām badhyedhvam
Thirdbadhyeta badhyeyātām badhyeran


Imperative

ActiveSingularDualPlural
Firstbandhāni bandhāva bandhāma
Secondbandha bandhatam bandhata
Thirdbandhatu bandhatām bandhantu


MiddleSingularDualPlural
Firstbandhai bandhāvahai bandhāmahai
Secondbandhasva bandhethām bandhadhvam
Thirdbandhatām bandhetām bandhantām


PassiveSingularDualPlural
Firstbadhyai badhyāvahai badhyāmahai
Secondbadhyasva badhyethām badhyadhvam
Thirdbadhyatām badhyetām badhyantām


Future

ActiveSingularDualPlural
Firstbhantsyāmi bandhiṣyāmi bhantsyāvaḥ bandhiṣyāvaḥ bhantsyāmaḥ bandhiṣyāmaḥ
Secondbhantsyasi bandhiṣyasi bhantsyathaḥ bandhiṣyathaḥ bhantsyatha bandhiṣyatha
Thirdbhantsyati bandhiṣyati bhantsyataḥ bandhiṣyataḥ bhantsyanti bandhiṣyanti


MiddleSingularDualPlural
Firstbhantsye bandhiṣye bhantsyāvahe bandhiṣyāvahe bhantsyāmahe bandhiṣyāmahe
Secondbhantsyase bandhiṣyase bhantsyethe bandhiṣyethe bhantsyadhve bandhiṣyadhve
Thirdbhantsyate bandhiṣyate bhantsyete bandhiṣyete bhantsyante bandhiṣyante


Conditional

ActiveSingularDualPlural
Firstabhantsyam abandhiṣyam abhantsyāva abandhiṣyāva abhantsyāma abandhiṣyāma
Secondabhantsyaḥ abandhiṣyaḥ abhantsyatam abandhiṣyatam abhantsyata abandhiṣyata
Thirdabhantsyat abandhiṣyat abhantsyatām abandhiṣyatām abhantsyan abandhiṣyan


MiddleSingularDualPlural
Firstabhantsye abandhiṣye abhantsyāvahi abandhiṣyāvahi abhantsyāmahi abandhiṣyāmahi
Secondabhantsyathāḥ abandhiṣyathāḥ abhantsyethām abandhiṣyethām abhantsyadhvam abandhiṣyadhvam
Thirdabhantsyata abandhiṣyata abhantsyetām abandhiṣyetām abhantsyanta abandhiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstbandhitāsmi banddhāsmi bandhitāsvaḥ banddhāsvaḥ bandhitāsmaḥ banddhāsmaḥ
Secondbandhitāsi banddhāsi bandhitāsthaḥ banddhāsthaḥ bandhitāstha banddhāstha
Thirdbandhitā banddhā bandhitārau banddhārau bandhitāraḥ banddhāraḥ


Perfect

ActiveSingularDualPlural
Firstbabandha babandhiva babandhima
Secondbabandhitha babandhathuḥ babandha
Thirdbabandha babandhatuḥ babandhuḥ


MiddleSingularDualPlural
Firstbabandhe babandhivahe babandhimahe
Secondbabandhiṣe babandhāthe babandhidhve
Thirdbabandhe babandhāte babandhire


Aorist

ActiveSingularDualPlural
Firstabhāntsam abhāntsva abhāntsma
Secondabhāntsīḥ abānddham abānddha
Thirdabhāntsīt abānddhām abhāntsuḥ


MiddleSingularDualPlural
Firstabhantsi abhantsvahi abhantsmahi
Secondabanddhāḥ abhantsāthām abanddhvam
Thirdabanddha abhantsātām abhantsata


Benedictive

ActiveSingularDualPlural
Firstbadhyāsam badhyāsva badhyāsma
Secondbadhyāḥ badhyāstam badhyāsta
Thirdbadhyāt badhyāstām badhyāsuḥ

Participles

Past Passive Participle
baddha m. n. baddhā f.

Past Active Participle
baddhavat m. n. baddhavatī f.

Present Active Participle
bandhat m. n. bandhantī f.

Present Middle Participle
bandhamāna m. n. bandhamānā f.

Present Passive Participle
badhyamāna m. n. badhyamānā f.

Future Active Participle
bhantsyat m. n. bhantsyantī f.

Future Active Participle
bandhiṣyat m. n. bandhiṣyantī f.

Future Middle Participle
bandhiṣyamāṇa m. n. bandhiṣyamāṇā f.

Future Middle Participle
bhantsyamāna m. n. bhantsyamānā f.

Future Passive Participle
banddhavya m. n. banddhavyā f.

Future Passive Participle
bandhitavya m. n. bandhitavyā f.

Future Passive Participle
bandhya m. n. bandhyā f.

Future Passive Participle
bandhanīya m. n. bandhanīyā f.

Perfect Active Participle
babandhvas m. n. babandhuṣī f.

Perfect Middle Participle
babandhāna m. n. babandhānā f.

Indeclinable forms

Infinitive
bandhitum

Infinitive
banddhum

Absolutive
baddhvā

Absolutive
-badhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbandhayāmi bandhayāvaḥ bandhayāmaḥ
Secondbandhayasi bandhayathaḥ bandhayatha
Thirdbandhayati bandhayataḥ bandhayanti


MiddleSingularDualPlural
Firstbandhaye bandhayāvahe bandhayāmahe
Secondbandhayase bandhayethe bandhayadhve
Thirdbandhayate bandhayete bandhayante


PassiveSingularDualPlural
Firstbandhye bandhyāvahe bandhyāmahe
Secondbandhyase bandhyethe bandhyadhve
Thirdbandhyate bandhyete bandhyante


Imperfect

ActiveSingularDualPlural
Firstabandhayam abandhayāva abandhayāma
Secondabandhayaḥ abandhayatam abandhayata
Thirdabandhayat abandhayatām abandhayan


MiddleSingularDualPlural
Firstabandhaye abandhayāvahi abandhayāmahi
Secondabandhayathāḥ abandhayethām abandhayadhvam
Thirdabandhayata abandhayetām abandhayanta


PassiveSingularDualPlural
Firstabandhye abandhyāvahi abandhyāmahi
Secondabandhyathāḥ abandhyethām abandhyadhvam
Thirdabandhyata abandhyetām abandhyanta


Optative

ActiveSingularDualPlural
Firstbandhayeyam bandhayeva bandhayema
Secondbandhayeḥ bandhayetam bandhayeta
Thirdbandhayet bandhayetām bandhayeyuḥ


MiddleSingularDualPlural
Firstbandhayeya bandhayevahi bandhayemahi
Secondbandhayethāḥ bandhayeyāthām bandhayedhvam
Thirdbandhayeta bandhayeyātām bandhayeran


PassiveSingularDualPlural
Firstbandhyeya bandhyevahi bandhyemahi
Secondbandhyethāḥ bandhyeyāthām bandhyedhvam
Thirdbandhyeta bandhyeyātām bandhyeran


Imperative

ActiveSingularDualPlural
Firstbandhayāni bandhayāva bandhayāma
Secondbandhaya bandhayatam bandhayata
Thirdbandhayatu bandhayatām bandhayantu


MiddleSingularDualPlural
Firstbandhayai bandhayāvahai bandhayāmahai
Secondbandhayasva bandhayethām bandhayadhvam
Thirdbandhayatām bandhayetām bandhayantām


PassiveSingularDualPlural
Firstbandhyai bandhyāvahai bandhyāmahai
Secondbandhyasva bandhyethām bandhyadhvam
Thirdbandhyatām bandhyetām bandhyantām


Future

ActiveSingularDualPlural
Firstbandhayiṣyāmi bandhayiṣyāvaḥ bandhayiṣyāmaḥ
Secondbandhayiṣyasi bandhayiṣyathaḥ bandhayiṣyatha
Thirdbandhayiṣyati bandhayiṣyataḥ bandhayiṣyanti


MiddleSingularDualPlural
Firstbandhayiṣye bandhayiṣyāvahe bandhayiṣyāmahe
Secondbandhayiṣyase bandhayiṣyethe bandhayiṣyadhve
Thirdbandhayiṣyate bandhayiṣyete bandhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbandhayitāsmi bandhayitāsvaḥ bandhayitāsmaḥ
Secondbandhayitāsi bandhayitāsthaḥ bandhayitāstha
Thirdbandhayitā bandhayitārau bandhayitāraḥ

Participles

Past Passive Participle
bandhita m. n. bandhitā f.

Past Active Participle
bandhitavat m. n. bandhitavatī f.

Present Active Participle
bandhayat m. n. bandhayantī f.

Present Middle Participle
bandhayamāna m. n. bandhayamānā f.

Present Passive Participle
bandhyamāna m. n. bandhyamānā f.

Future Active Participle
bandhayiṣyat m. n. bandhayiṣyantī f.

Future Middle Participle
bandhayiṣyamāṇa m. n. bandhayiṣyamāṇā f.

Future Passive Participle
bandhya m. n. bandhyā f.

Future Passive Participle
bandhanīya m. n. bandhanīyā f.

Future Passive Participle
bandhayitavya m. n. bandhayitavyā f.

Indeclinable forms

Infinitive
bandhayitum

Absolutive
bandhayitvā

Absolutive
-bandhya

Periphrastic Perfect
bandhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria