Declension table of ?babandhāna

Deva

NeuterSingularDualPlural
Nominativebabandhānam babandhāne babandhānāni
Vocativebabandhāna babandhāne babandhānāni
Accusativebabandhānam babandhāne babandhānāni
Instrumentalbabandhānena babandhānābhyām babandhānaiḥ
Dativebabandhānāya babandhānābhyām babandhānebhyaḥ
Ablativebabandhānāt babandhānābhyām babandhānebhyaḥ
Genitivebabandhānasya babandhānayoḥ babandhānānām
Locativebabandhāne babandhānayoḥ babandhāneṣu

Compound babandhāna -

Adverb -babandhānam -babandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria