Declension table of ?bandhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebandhayiṣyantī bandhayiṣyantyau bandhayiṣyantyaḥ
Vocativebandhayiṣyanti bandhayiṣyantyau bandhayiṣyantyaḥ
Accusativebandhayiṣyantīm bandhayiṣyantyau bandhayiṣyantīḥ
Instrumentalbandhayiṣyantyā bandhayiṣyantībhyām bandhayiṣyantībhiḥ
Dativebandhayiṣyantyai bandhayiṣyantībhyām bandhayiṣyantībhyaḥ
Ablativebandhayiṣyantyāḥ bandhayiṣyantībhyām bandhayiṣyantībhyaḥ
Genitivebandhayiṣyantyāḥ bandhayiṣyantyoḥ bandhayiṣyantīnām
Locativebandhayiṣyantyām bandhayiṣyantyoḥ bandhayiṣyantīṣu

Compound bandhayiṣyanti - bandhayiṣyantī -

Adverb -bandhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria