Declension table of ?banddhavya

Deva

NeuterSingularDualPlural
Nominativebanddhavyam banddhavye banddhavyāni
Vocativebanddhavya banddhavye banddhavyāni
Accusativebanddhavyam banddhavye banddhavyāni
Instrumentalbanddhavyena banddhavyābhyām banddhavyaiḥ
Dativebanddhavyāya banddhavyābhyām banddhavyebhyaḥ
Ablativebanddhavyāt banddhavyābhyām banddhavyebhyaḥ
Genitivebanddhavyasya banddhavyayoḥ banddhavyānām
Locativebanddhavye banddhavyayoḥ banddhavyeṣu

Compound banddhavya -

Adverb -banddhavyam -banddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria