Declension table of ?bandhitavya

Deva

NeuterSingularDualPlural
Nominativebandhitavyam bandhitavye bandhitavyāni
Vocativebandhitavya bandhitavye bandhitavyāni
Accusativebandhitavyam bandhitavye bandhitavyāni
Instrumentalbandhitavyena bandhitavyābhyām bandhitavyaiḥ
Dativebandhitavyāya bandhitavyābhyām bandhitavyebhyaḥ
Ablativebandhitavyāt bandhitavyābhyām bandhitavyebhyaḥ
Genitivebandhitavyasya bandhitavyayoḥ bandhitavyānām
Locativebandhitavye bandhitavyayoḥ bandhitavyeṣu

Compound bandhitavya -

Adverb -bandhitavyam -bandhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria