Declension table of ?bandhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebandhayiṣyamāṇaḥ bandhayiṣyamāṇau bandhayiṣyamāṇāḥ
Vocativebandhayiṣyamāṇa bandhayiṣyamāṇau bandhayiṣyamāṇāḥ
Accusativebandhayiṣyamāṇam bandhayiṣyamāṇau bandhayiṣyamāṇān
Instrumentalbandhayiṣyamāṇena bandhayiṣyamāṇābhyām bandhayiṣyamāṇaiḥ bandhayiṣyamāṇebhiḥ
Dativebandhayiṣyamāṇāya bandhayiṣyamāṇābhyām bandhayiṣyamāṇebhyaḥ
Ablativebandhayiṣyamāṇāt bandhayiṣyamāṇābhyām bandhayiṣyamāṇebhyaḥ
Genitivebandhayiṣyamāṇasya bandhayiṣyamāṇayoḥ bandhayiṣyamāṇānām
Locativebandhayiṣyamāṇe bandhayiṣyamāṇayoḥ bandhayiṣyamāṇeṣu

Compound bandhayiṣyamāṇa -

Adverb -bandhayiṣyamāṇam -bandhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria