Declension table of ?bandhat

Deva

MasculineSingularDualPlural
Nominativebandhan bandhantau bandhantaḥ
Vocativebandhan bandhantau bandhantaḥ
Accusativebandhantam bandhantau bandhataḥ
Instrumentalbandhatā bandhadbhyām bandhadbhiḥ
Dativebandhate bandhadbhyām bandhadbhyaḥ
Ablativebandhataḥ bandhadbhyām bandhadbhyaḥ
Genitivebandhataḥ bandhatoḥ bandhatām
Locativebandhati bandhatoḥ bandhatsu

Compound bandhat -

Adverb -bandhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria