Conjugation tables of bādh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbādhe bādhāvahe bādhāmahe
Secondbādhase bādhethe bādhadhve
Thirdbādhate bādhete bādhante


PassiveSingularDualPlural
Firstbādhye bādhyāvahe bādhyāmahe
Secondbādhyase bādhyethe bādhyadhve
Thirdbādhyate bādhyete bādhyante


Imperfect

MiddleSingularDualPlural
Firstabādhe abādhāvahi abādhāmahi
Secondabādhathāḥ abādhethām abādhadhvam
Thirdabādhata abādhetām abādhanta


PassiveSingularDualPlural
Firstabādhye abādhyāvahi abādhyāmahi
Secondabādhyathāḥ abādhyethām abādhyadhvam
Thirdabādhyata abādhyetām abādhyanta


Optative

MiddleSingularDualPlural
Firstbādheya bādhevahi bādhemahi
Secondbādhethāḥ bādheyāthām bādhedhvam
Thirdbādheta bādheyātām bādheran


PassiveSingularDualPlural
Firstbādhyeya bādhyevahi bādhyemahi
Secondbādhyethāḥ bādhyeyāthām bādhyedhvam
Thirdbādhyeta bādhyeyātām bādhyeran


Imperative

MiddleSingularDualPlural
Firstbādhai bādhāvahai bādhāmahai
Secondbādhasva bādhethām bādhadhvam
Thirdbādhatām bādhetām bādhantām


PassiveSingularDualPlural
Firstbādhyai bādhyāvahai bādhyāmahai
Secondbādhyasva bādhyethām bādhyadhvam
Thirdbādhyatām bādhyetām bādhyantām


Future

ActiveSingularDualPlural
Firstbādhiṣyāmi bādhiṣyāvaḥ bādhiṣyāmaḥ
Secondbādhiṣyasi bādhiṣyathaḥ bādhiṣyatha
Thirdbādhiṣyati bādhiṣyataḥ bādhiṣyanti


MiddleSingularDualPlural
Firstbādhiṣye bādhiṣyāvahe bādhiṣyāmahe
Secondbādhiṣyase bādhiṣyethe bādhiṣyadhve
Thirdbādhiṣyate bādhiṣyete bādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbādhitāsmi bādhitāsvaḥ bādhitāsmaḥ
Secondbādhitāsi bādhitāsthaḥ bādhitāstha
Thirdbādhitā bādhitārau bādhitāraḥ


Perfect

MiddleSingularDualPlural
Firstbabādhe babādhivahe babādhimahe
Secondbabādhiṣe babādhāthe babādhidhve
Thirdbabādhe babādhāte babādhire


Aorist

ActiveSingularDualPlural
Firstabādhiṣam abādhiṣva abādhiṣma
Secondabādhīḥ abādhiṣṭam abādhiṣṭa
Thirdabādhīt abādhiṣṭām abādhiṣuḥ


MiddleSingularDualPlural
Firstabādhiṣi abādhiṣvahi abādhiṣmahi
Secondabādhiṣṭhāḥ abādhiṣāthām abādhidhvam
Thirdabādhiṣṭa abādhiṣātām abādhiṣata


Injunctive

ActiveSingularDualPlural
Firstbādhiṣam bādhiṣva bādhiṣma
Secondbādhīḥ bādhiṣṭam bādhiṣṭa
Thirdbādhīt bādhiṣṭām bādhiṣuḥ


MiddleSingularDualPlural
Firstbādhiṣi bādhiṣvahi bādhiṣmahi
Secondbādhiṣṭhāḥ bādhiṣāthām bādhidhvam
Thirdbādhiṣṭa bādhiṣātām bādhiṣata


Benedictive

ActiveSingularDualPlural
Firstbādhyāsam bādhyāsva bādhyāsma
Secondbādhyāḥ bādhyāstam bādhyāsta
Thirdbādhyāt bādhyāstām bādhyāsuḥ

Participles

Past Passive Participle
bādhita m. n. bādhitā f.

Past Active Participle
bādhitavat m. n. bādhitavatī f.

Present Middle Participle
bādhamāna m. n. bādhamānā f.

Present Passive Participle
bādhyamāna m. n. bādhyamānā f.

Future Active Participle
bādhiṣyat m. n. bādhiṣyantī f.

Future Middle Participle
bādhiṣyamāṇa m. n. bādhiṣyamāṇā f.

Future Passive Participle
bādhitavya m. n. bādhitavyā f.

Future Passive Participle
bādhya m. n. bādhyā f.

Future Passive Participle
bādhanīya m. n. bādhanīyā f.

Perfect Middle Participle
babādhāna m. n. babādhānā f.

Indeclinable forms

Infinitive
bādhitum

Absolutive
bādhitvā

Absolutive
-bādhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbādhayāmi bādhayāvaḥ bādhayāmaḥ
Secondbādhayasi bādhayathaḥ bādhayatha
Thirdbādhayati bādhayataḥ bādhayanti


MiddleSingularDualPlural
Firstbādhaye bādhayāvahe bādhayāmahe
Secondbādhayase bādhayethe bādhayadhve
Thirdbādhayate bādhayete bādhayante


PassiveSingularDualPlural
Firstbādhye bādhyāvahe bādhyāmahe
Secondbādhyase bādhyethe bādhyadhve
Thirdbādhyate bādhyete bādhyante


Imperfect

ActiveSingularDualPlural
Firstabādhayam abādhayāva abādhayāma
Secondabādhayaḥ abādhayatam abādhayata
Thirdabādhayat abādhayatām abādhayan


MiddleSingularDualPlural
Firstabādhaye abādhayāvahi abādhayāmahi
Secondabādhayathāḥ abādhayethām abādhayadhvam
Thirdabādhayata abādhayetām abādhayanta


PassiveSingularDualPlural
Firstabādhye abādhyāvahi abādhyāmahi
Secondabādhyathāḥ abādhyethām abādhyadhvam
Thirdabādhyata abādhyetām abādhyanta


Optative

ActiveSingularDualPlural
Firstbādhayeyam bādhayeva bādhayema
Secondbādhayeḥ bādhayetam bādhayeta
Thirdbādhayet bādhayetām bādhayeyuḥ


MiddleSingularDualPlural
Firstbādhayeya bādhayevahi bādhayemahi
Secondbādhayethāḥ bādhayeyāthām bādhayedhvam
Thirdbādhayeta bādhayeyātām bādhayeran


PassiveSingularDualPlural
Firstbādhyeya bādhyevahi bādhyemahi
Secondbādhyethāḥ bādhyeyāthām bādhyedhvam
Thirdbādhyeta bādhyeyātām bādhyeran


Imperative

ActiveSingularDualPlural
Firstbādhayāni bādhayāva bādhayāma
Secondbādhaya bādhayatam bādhayata
Thirdbādhayatu bādhayatām bādhayantu


MiddleSingularDualPlural
Firstbādhayai bādhayāvahai bādhayāmahai
Secondbādhayasva bādhayethām bādhayadhvam
Thirdbādhayatām bādhayetām bādhayantām


PassiveSingularDualPlural
Firstbādhyai bādhyāvahai bādhyāmahai
Secondbādhyasva bādhyethām bādhyadhvam
Thirdbādhyatām bādhyetām bādhyantām


Future

ActiveSingularDualPlural
Firstbādhayiṣyāmi bādhayiṣyāvaḥ bādhayiṣyāmaḥ
Secondbādhayiṣyasi bādhayiṣyathaḥ bādhayiṣyatha
Thirdbādhayiṣyati bādhayiṣyataḥ bādhayiṣyanti


MiddleSingularDualPlural
Firstbādhayiṣye bādhayiṣyāvahe bādhayiṣyāmahe
Secondbādhayiṣyase bādhayiṣyethe bādhayiṣyadhve
Thirdbādhayiṣyate bādhayiṣyete bādhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbādhayitāsmi bādhayitāsvaḥ bādhayitāsmaḥ
Secondbādhayitāsi bādhayitāsthaḥ bādhayitāstha
Thirdbādhayitā bādhayitārau bādhayitāraḥ

Participles

Past Passive Participle
bādhita m. n. bādhitā f.

Past Active Participle
bādhitavat m. n. bādhitavatī f.

Present Active Participle
bādhayat m. n. bādhayantī f.

Present Middle Participle
bādhayamāna m. n. bādhayamānā f.

Present Passive Participle
bādhyamāna m. n. bādhyamānā f.

Future Active Participle
bādhayiṣyat m. n. bādhayiṣyantī f.

Future Middle Participle
bādhayiṣyamāṇa m. n. bādhayiṣyamāṇā f.

Future Passive Participle
bādhya m. n. bādhyā f.

Future Passive Participle
bādhanīya m. n. bādhanīyā f.

Future Passive Participle
bādhayitavya m. n. bādhayitavyā f.

Indeclinable forms

Infinitive
bādhayitum

Absolutive
bādhayitvā

Absolutive
-bādhya

Periphrastic Perfect
bādhayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstbībhatse bībādhiṣe bībhatsāvahe bībādhiṣāvahe bībhatsāmahe bībādhiṣāmahe
Secondbībhatsase bībādhiṣase bībhatsethe bībādhiṣethe bībhatsadhve bībādhiṣadhve
Thirdbībhatsate bībādhiṣate bībhatsete bībādhiṣete bībhatsante bībādhiṣante


PassiveSingularDualPlural
Firstbībhatsye bībādhiṣye bībhatsyāvahe bībādhiṣyāvahe bībhatsyāmahe bībādhiṣyāmahe
Secondbībhatsyase bībādhiṣyase bībhatsyethe bībādhiṣyethe bībhatsyadhve bībādhiṣyadhve
Thirdbībhatsyate bībādhiṣyate bībhatsyete bībādhiṣyete bībhatsyante bībādhiṣyante


Imperfect

MiddleSingularDualPlural
Firstabībhatse abībādhiṣe abībhatsāvahi abībādhiṣāvahi abībhatsāmahi abībādhiṣāmahi
Secondabībhatsathāḥ abībādhiṣathāḥ abībhatsethām abībādhiṣethām abībhatsadhvam abībādhiṣadhvam
Thirdabībhatsata abībādhiṣata abībhatsetām abībādhiṣetām abībhatsanta abībādhiṣanta


PassiveSingularDualPlural
Firstabībhatsye abībādhiṣye abībhatsyāvahi abībādhiṣyāvahi abībhatsyāmahi abībādhiṣyāmahi
Secondabībhatsyathāḥ abībādhiṣyathāḥ abībhatsyethām abībādhiṣyethām abībhatsyadhvam abībādhiṣyadhvam
Thirdabībhatsyata abībādhiṣyata abībhatsyetām abībādhiṣyetām abībhatsyanta abībādhiṣyanta


Optative

MiddleSingularDualPlural
Firstbībhatseya bībādhiṣeya bībhatsevahi bībādhiṣevahi bībhatsemahi bībādhiṣemahi
Secondbībhatsethāḥ bībādhiṣethāḥ bībhatseyāthām bībādhiṣeyāthām bībhatsedhvam bībādhiṣedhvam
Thirdbībhatseta bībādhiṣeta bībhatseyātām bībādhiṣeyātām bībhatseran bībādhiṣeran


PassiveSingularDualPlural
Firstbībhatsyeya bībādhiṣyeya bībhatsyevahi bībādhiṣyevahi bībhatsyemahi bībādhiṣyemahi
Secondbībhatsyethāḥ bībādhiṣyethāḥ bībhatsyeyāthām bībādhiṣyeyāthām bībhatsyedhvam bībādhiṣyedhvam
Thirdbībhatsyeta bībādhiṣyeta bībhatsyeyātām bībādhiṣyeyātām bībhatsyeran bībādhiṣyeran


Imperative

MiddleSingularDualPlural
Firstbībhatsai bībādhiṣai bībhatsāvahai bībādhiṣāvahai bībhatsāmahai bībādhiṣāmahai
Secondbībhatsasva bībādhiṣasva bībhatsethām bībādhiṣethām bībhatsadhvam bībādhiṣadhvam
Thirdbībhatsatām bībādhiṣatām bībhatsetām bībādhiṣetām bībhatsantām bībādhiṣantām


PassiveSingularDualPlural
Firstbībhatsyai bībādhiṣyai bībhatsyāvahai bībādhiṣyāvahai bībhatsyāmahai bībādhiṣyāmahai
Secondbībhatsyasva bībādhiṣyasva bībhatsyethām bībādhiṣyethām bībhatsyadhvam bībādhiṣyadhvam
Thirdbībhatsyatām bībādhiṣyatām bībhatsyetām bībādhiṣyetām bībhatsyantām bībādhiṣyantām


Future

MiddleSingularDualPlural
Firstbībhatsye bībādhiṣye bībhatsyāvahe bībādhiṣyāvahe bībhatsyāmahe bībādhiṣyāmahe
Secondbībhatsyase bībādhiṣyase bībhatsyethe bībādhiṣyethe bībhatsyadhve bībādhiṣyadhve
Thirdbībhatsyate bībādhiṣyate bībhatsyete bībādhiṣyete bībhatsyante bībādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbībhatsitāsmi bībādhiṣitāsmi bībhatsitāsvaḥ bībādhiṣitāsvaḥ bībhatsitāsmaḥ bībādhiṣitāsmaḥ
Secondbībhatsitāsi bībādhiṣitāsi bībhatsitāsthaḥ bībādhiṣitāsthaḥ bībhatsitāstha bībādhiṣitāstha
Thirdbībhatsitā bībādhiṣitā bībhatsitārau bībādhiṣitārau bībhatsitāraḥ bībādhiṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstbibībhatse bibībādhiṣe bibībhatsivahe bibībādhiṣivahe bibībhatsimahe bibībādhiṣimahe
Secondbibībhatsiṣe bibībādhiṣiṣe bibībhatsāthe bibībādhiṣāthe bibībhatsidhve bibībādhiṣidhve
Thirdbibībhatse bibībādhiṣe bibībhatsāte bibībādhiṣāte bibībhatsire bibībādhiṣire

Participles

Past Passive Participle
bībhatsita m. n. bībhatsitā f.

Past Passive Participle
bībādhiṣita m. n. bībādhiṣitā f.

Past Active Participle
bībādhiṣitavat m. n. bībādhiṣitavatī f.

Past Active Participle
bībhatsitavat m. n. bībhatsitavatī f.

Present Middle Participle
bībādhiṣamāṇa m. n. bībādhiṣamāṇā f.

Present Middle Participle
bībhatsamāna m. n. bībhatsamānā f.

Present Passive Participle
bībhatsyamāna m. n. bībhatsyamānā f.

Present Passive Participle
bībādhiṣyamāṇa m. n. bībādhiṣyamāṇā f.

Future Passive Participle
bībādhiṣaṇīya m. n. bībādhiṣaṇīyā f.

Future Passive Participle
bībādhiṣya m. n. bībādhiṣyā f.

Future Passive Participle
bībādhiṣitavya m. n. bībādhiṣitavyā f.

Future Passive Participle
bībhatsanīya m. n. bībhatsanīyā f.

Future Passive Participle
bībhatsya m. n. bībhatsyā f.

Future Passive Participle
bībhatsitavya m. n. bībhatsitavyā f.

Perfect Middle Participle
bibībādhiṣāṇa m. n. bibībādhiṣāṇā f.

Perfect Middle Participle
bibībhatsāna m. n. bibībhatsānā f.

Indeclinable forms

Infinitive
bībhatsitum

Infinitive
bībādhiṣitum

Absolutive
bībhatsitvā

Absolutive
bībādhiṣitvā

Absolutive
-bībhatsya

Absolutive
-bībādhiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria