Declension table of ?bādhamāna

Deva

MasculineSingularDualPlural
Nominativebādhamānaḥ bādhamānau bādhamānāḥ
Vocativebādhamāna bādhamānau bādhamānāḥ
Accusativebādhamānam bādhamānau bādhamānān
Instrumentalbādhamānena bādhamānābhyām bādhamānaiḥ bādhamānebhiḥ
Dativebādhamānāya bādhamānābhyām bādhamānebhyaḥ
Ablativebādhamānāt bādhamānābhyām bādhamānebhyaḥ
Genitivebādhamānasya bādhamānayoḥ bādhamānānām
Locativebādhamāne bādhamānayoḥ bādhamāneṣu

Compound bādhamāna -

Adverb -bādhamānam -bādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria