Declension table of ?bībādhiṣitavyā

Deva

FeminineSingularDualPlural
Nominativebībādhiṣitavyā bībādhiṣitavye bībādhiṣitavyāḥ
Vocativebībādhiṣitavye bībādhiṣitavye bībādhiṣitavyāḥ
Accusativebībādhiṣitavyām bībādhiṣitavye bībādhiṣitavyāḥ
Instrumentalbībādhiṣitavyayā bībādhiṣitavyābhyām bībādhiṣitavyābhiḥ
Dativebībādhiṣitavyāyai bībādhiṣitavyābhyām bībādhiṣitavyābhyaḥ
Ablativebībādhiṣitavyāyāḥ bībādhiṣitavyābhyām bībādhiṣitavyābhyaḥ
Genitivebībādhiṣitavyāyāḥ bībādhiṣitavyayoḥ bībādhiṣitavyānām
Locativebībādhiṣitavyāyām bībādhiṣitavyayoḥ bībādhiṣitavyāsu

Adverb -bībādhiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria