Declension table of ?bādhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebādhayiṣyamāṇam bādhayiṣyamāṇe bādhayiṣyamāṇāni
Vocativebādhayiṣyamāṇa bādhayiṣyamāṇe bādhayiṣyamāṇāni
Accusativebādhayiṣyamāṇam bādhayiṣyamāṇe bādhayiṣyamāṇāni
Instrumentalbādhayiṣyamāṇena bādhayiṣyamāṇābhyām bādhayiṣyamāṇaiḥ
Dativebādhayiṣyamāṇāya bādhayiṣyamāṇābhyām bādhayiṣyamāṇebhyaḥ
Ablativebādhayiṣyamāṇāt bādhayiṣyamāṇābhyām bādhayiṣyamāṇebhyaḥ
Genitivebādhayiṣyamāṇasya bādhayiṣyamāṇayoḥ bādhayiṣyamāṇānām
Locativebādhayiṣyamāṇe bādhayiṣyamāṇayoḥ bādhayiṣyamāṇeṣu

Compound bādhayiṣyamāṇa -

Adverb -bādhayiṣyamāṇam -bādhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria