Declension table of ?bādhayitavyā

Deva

FeminineSingularDualPlural
Nominativebādhayitavyā bādhayitavye bādhayitavyāḥ
Vocativebādhayitavye bādhayitavye bādhayitavyāḥ
Accusativebādhayitavyām bādhayitavye bādhayitavyāḥ
Instrumentalbādhayitavyayā bādhayitavyābhyām bādhayitavyābhiḥ
Dativebādhayitavyāyai bādhayitavyābhyām bādhayitavyābhyaḥ
Ablativebādhayitavyāyāḥ bādhayitavyābhyām bādhayitavyābhyaḥ
Genitivebādhayitavyāyāḥ bādhayitavyayoḥ bādhayitavyānām
Locativebādhayitavyāyām bādhayitavyayoḥ bādhayitavyāsu

Adverb -bādhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria