Declension table of ?bādhayiṣyat

Deva

MasculineSingularDualPlural
Nominativebādhayiṣyan bādhayiṣyantau bādhayiṣyantaḥ
Vocativebādhayiṣyan bādhayiṣyantau bādhayiṣyantaḥ
Accusativebādhayiṣyantam bādhayiṣyantau bādhayiṣyataḥ
Instrumentalbādhayiṣyatā bādhayiṣyadbhyām bādhayiṣyadbhiḥ
Dativebādhayiṣyate bādhayiṣyadbhyām bādhayiṣyadbhyaḥ
Ablativebādhayiṣyataḥ bādhayiṣyadbhyām bādhayiṣyadbhyaḥ
Genitivebādhayiṣyataḥ bādhayiṣyatoḥ bādhayiṣyatām
Locativebādhayiṣyati bādhayiṣyatoḥ bādhayiṣyatsu

Compound bādhayiṣyat -

Adverb -bādhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria