Declension table of ?bībādhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebībādhiṣyamāṇaḥ bībādhiṣyamāṇau bībādhiṣyamāṇāḥ
Vocativebībādhiṣyamāṇa bībādhiṣyamāṇau bībādhiṣyamāṇāḥ
Accusativebībādhiṣyamāṇam bībādhiṣyamāṇau bībādhiṣyamāṇān
Instrumentalbībādhiṣyamāṇena bībādhiṣyamāṇābhyām bībādhiṣyamāṇaiḥ bībādhiṣyamāṇebhiḥ
Dativebībādhiṣyamāṇāya bībādhiṣyamāṇābhyām bībādhiṣyamāṇebhyaḥ
Ablativebībādhiṣyamāṇāt bībādhiṣyamāṇābhyām bībādhiṣyamāṇebhyaḥ
Genitivebībādhiṣyamāṇasya bībādhiṣyamāṇayoḥ bībādhiṣyamāṇānām
Locativebībādhiṣyamāṇe bībādhiṣyamāṇayoḥ bībādhiṣyamāṇeṣu

Compound bībādhiṣyamāṇa -

Adverb -bībādhiṣyamāṇam -bībādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria