Conjugation tables of ?at

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstatāmi atāvaḥ atāmaḥ
Secondatasi atathaḥ atatha
Thirdatati atataḥ atanti


PassiveSingularDualPlural
Firstatye atyāvahe atyāmahe
Secondatyase atyethe atyadhve
Thirdatyate atyete atyante


Imperfect

ActiveSingularDualPlural
Firstātam ātāva ātāma
Secondātaḥ ātatam ātata
Thirdātat ātatām ātan


PassiveSingularDualPlural
Firstātye ātyāvahi ātyāmahi
Secondātyathāḥ ātyethām ātyadhvam
Thirdātyata ātyetām ātyanta


Optative

ActiveSingularDualPlural
Firstateyam ateva atema
Secondateḥ atetam ateta
Thirdatet atetām ateyuḥ


PassiveSingularDualPlural
Firstatyeya atyevahi atyemahi
Secondatyethāḥ atyeyāthām atyedhvam
Thirdatyeta atyeyātām atyeran


Imperative

ActiveSingularDualPlural
Firstatāni atāva atāma
Secondata atatam atata
Thirdatatu atatām atantu


PassiveSingularDualPlural
Firstatyai atyāvahai atyāmahai
Secondatyasva atyethām atyadhvam
Thirdatyatām atyetām atyantām


Future

ActiveSingularDualPlural
Firstatiṣyāmi atiṣyāvaḥ atiṣyāmaḥ
Secondatiṣyasi atiṣyathaḥ atiṣyatha
Thirdatiṣyati atiṣyataḥ atiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstatitāsmi atitāsvaḥ atitāsmaḥ
Secondatitāsi atitāsthaḥ atitāstha
Thirdatitā atitārau atitāraḥ


Perfect

ActiveSingularDualPlural
Firstāta ātiva ātima
Secondātitha ātathuḥ āta
Thirdāta ātatuḥ ātuḥ


Benedictive

ActiveSingularDualPlural
Firstatyāsam atyāsva atyāsma
Secondatyāḥ atyāstam atyāsta
Thirdatyāt atyāstām atyāsuḥ

Participles

Past Passive Participle
atita m. n. atitā f.

Past Active Participle
atitavat m. n. atitavatī f.

Present Active Participle
atat m. n. atantī f.

Present Passive Participle
atyamāna m. n. atyamānā f.

Future Active Participle
atiṣyat m. n. atiṣyantī f.

Future Passive Participle
atitavya m. n. atitavyā f.

Future Passive Participle
ātya m. n. ātyā f.

Future Passive Participle
atanīya m. n. atanīyā f.

Perfect Active Participle
ātivas m. n. ātuṣī f.

Indeclinable forms

Infinitive
atitum

Absolutive
atitvā

Absolutive
-atya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria