तिङन्तावली ?अत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअतति अततः अतन्ति
मध्यमअतसि अतथः अतथ
उत्तमअतामि अतावः अतामः


कर्मणिएकद्विबहु
प्रथमअत्यते अत्येते अत्यन्ते
मध्यमअत्यसे अत्येथे अत्यध्वे
उत्तमअत्ये अत्यावहे अत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआतत् आतताम् आतन्
मध्यमआतः आततम् आतत
उत्तमआतम् आताव आताम


कर्मणिएकद्विबहु
प्रथमआत्यत आत्येताम् आत्यन्त
मध्यमआत्यथाः आत्येथाम् आत्यध्वम्
उत्तमआत्ये आत्यावहि आत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअतेत् अतेताम् अतेयुः
मध्यमअतेः अतेतम् अतेत
उत्तमअतेयम् अतेव अतेम


कर्मणिएकद्विबहु
प्रथमअत्येत अत्येयाताम् अत्येरन्
मध्यमअत्येथाः अत्येयाथाम् अत्येध्वम्
उत्तमअत्येय अत्येवहि अत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअततु अतताम् अतन्तु
मध्यमअत अततम् अतत
उत्तमअतानि अताव अताम


कर्मणिएकद्विबहु
प्रथमअत्यताम् अत्येताम् अत्यन्ताम्
मध्यमअत्यस्व अत्येथाम् अत्यध्वम्
उत्तमअत्यै अत्यावहै अत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअतिष्यति अतिष्यतः अतिष्यन्ति
मध्यमअतिष्यसि अतिष्यथः अतिष्यथ
उत्तमअतिष्यामि अतिष्यावः अतिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअतिता अतितारौ अतितारः
मध्यमअतितासि अतितास्थः अतितास्थ
उत्तमअतितास्मि अतितास्वः अतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआत आततुः आतुः
मध्यमआतिथ आतथुः आत
उत्तमआत आतिव आतिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअत्यात् अत्यास्ताम् अत्यासुः
मध्यमअत्याः अत्यास्तम् अत्यास्त
उत्तमअत्यासम् अत्यास्व अत्यास्म

कृदन्त

क्त
अतित m. n. अतिता f.

क्तवतु
अतितवत् m. n. अतितवती f.

शतृ
अतत् m. n. अतन्ती f.

शानच् कर्मणि
अत्यमान m. n. अत्यमाना f.

लुडादेश पर
अतिष्यत् m. n. अतिष्यन्ती f.

तव्य
अतितव्य m. n. अतितव्या f.

यत्
आत्य m. n. आत्या f.

अनीयर्
अतनीय m. n. अतनीया f.

लिडादेश पर
आतिवस् m. n. आतुषी f.

अव्यय

तुमुन्
अतितुम्

क्त्वा
अतित्वा

ल्यप्
॰अत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria