Declension table of ?atitavatī

Deva

FeminineSingularDualPlural
Nominativeatitavatī atitavatyau atitavatyaḥ
Vocativeatitavati atitavatyau atitavatyaḥ
Accusativeatitavatīm atitavatyau atitavatīḥ
Instrumentalatitavatyā atitavatībhyām atitavatībhiḥ
Dativeatitavatyai atitavatībhyām atitavatībhyaḥ
Ablativeatitavatyāḥ atitavatībhyām atitavatībhyaḥ
Genitiveatitavatyāḥ atitavatyoḥ atitavatīnām
Locativeatitavatyām atitavatyoḥ atitavatīṣu

Compound atitavati - atitavatī -

Adverb -atitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria