Declension table of ?atat

Deva

MasculineSingularDualPlural
Nominativeatan atantau atantaḥ
Vocativeatan atantau atantaḥ
Accusativeatantam atantau atataḥ
Instrumentalatatā atadbhyām atadbhiḥ
Dativeatate atadbhyām atadbhyaḥ
Ablativeatataḥ atadbhyām atadbhyaḥ
Genitiveatataḥ atatoḥ atatām
Locativeatati atatoḥ atatsu

Compound atat -

Adverb -atantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria