Declension table of ?ātya

Deva

NeuterSingularDualPlural
Nominativeātyam ātye ātyāni
Vocativeātya ātye ātyāni
Accusativeātyam ātye ātyāni
Instrumentalātyena ātyābhyām ātyaiḥ
Dativeātyāya ātyābhyām ātyebhyaḥ
Ablativeātyāt ātyābhyām ātyebhyaḥ
Genitiveātyasya ātyayoḥ ātyānām
Locativeātye ātyayoḥ ātyeṣu

Compound ātya -

Adverb -ātyam -ātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria