Declension table of ?atitavat

Deva

NeuterSingularDualPlural
Nominativeatitavat atitavantī atitavatī atitavanti
Vocativeatitavat atitavantī atitavatī atitavanti
Accusativeatitavat atitavantī atitavatī atitavanti
Instrumentalatitavatā atitavadbhyām atitavadbhiḥ
Dativeatitavate atitavadbhyām atitavadbhyaḥ
Ablativeatitavataḥ atitavadbhyām atitavadbhyaḥ
Genitiveatitavataḥ atitavatoḥ atitavatām
Locativeatitavati atitavatoḥ atitavatsu

Adverb -atitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria