Declension table of ?atanīya

Deva

MasculineSingularDualPlural
Nominativeatanīyaḥ atanīyau atanīyāḥ
Vocativeatanīya atanīyau atanīyāḥ
Accusativeatanīyam atanīyau atanīyān
Instrumentalatanīyena atanīyābhyām atanīyaiḥ atanīyebhiḥ
Dativeatanīyāya atanīyābhyām atanīyebhyaḥ
Ablativeatanīyāt atanīyābhyām atanīyebhyaḥ
Genitiveatanīyasya atanīyayoḥ atanīyānām
Locativeatanīye atanīyayoḥ atanīyeṣu

Compound atanīya -

Adverb -atanīyam -atanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria