Declension table of ?atanīya

Deva

NeuterSingularDualPlural
Nominativeatanīyam atanīye atanīyāni
Vocativeatanīya atanīye atanīyāni
Accusativeatanīyam atanīye atanīyāni
Instrumentalatanīyena atanīyābhyām atanīyaiḥ
Dativeatanīyāya atanīyābhyām atanīyebhyaḥ
Ablativeatanīyāt atanīyābhyām atanīyebhyaḥ
Genitiveatanīyasya atanīyayoḥ atanīyānām
Locativeatanīye atanīyayoḥ atanīyeṣu

Compound atanīya -

Adverb -atanīyam -atanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria