Conjugation tables of as_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstasyāmi asyāvaḥ asyāmaḥ
Secondasyasi asyathaḥ asyatha
Thirdasyati asyataḥ asyanti


PassiveSingularDualPlural
Firstasye asyāvahe asyāmahe
Secondasyase asyethe asyadhve
Thirdasyate asyete asyante


Imperfect

ActiveSingularDualPlural
Firstāsyam āsyāva āsyāma
Secondāsyaḥ āsyatam āsyata
Thirdāsyat āsyatām āsyan


PassiveSingularDualPlural
Firstāsye āsyāvahi āsyāmahi
Secondāsyathāḥ āsyethām āsyadhvam
Thirdāsyata āsyetām āsyanta


Optative

ActiveSingularDualPlural
Firstasyeyam asyeva asyema
Secondasyeḥ asyetam asyeta
Thirdasyet asyetām asyeyuḥ


PassiveSingularDualPlural
Firstasyeya asyevahi asyemahi
Secondasyethāḥ asyeyāthām asyedhvam
Thirdasyeta asyeyātām asyeran


Imperative

ActiveSingularDualPlural
Firstasyāni asyāva asyāma
Secondasya asyatam asyata
Thirdasyatu asyatām asyantu


PassiveSingularDualPlural
Firstasyai asyāvahai asyāmahai
Secondasyasva asyethām asyadhvam
Thirdasyatām asyetām asyantām


Future

ActiveSingularDualPlural
Firstasiṣyāmi asiṣyāvaḥ asiṣyāmaḥ
Secondasiṣyasi asiṣyathaḥ asiṣyatha
Thirdasiṣyati asiṣyataḥ asiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstasitāsmi asitāsvaḥ asitāsmaḥ
Secondasitāsi asitāsthaḥ asitāstha
Thirdasitā asitārau asitāraḥ


Perfect

ActiveSingularDualPlural
Firstāsa āsiva āsima
Secondāsitha āsathuḥ āsa
Thirdāsa āsatuḥ āsuḥ


Aorist

ActiveSingularDualPlural
Firstāstham āsthāva āsthāma
Secondāsthaḥ āsthatam āsthata
Thirdāsthat āsthatām āsthan


Benedictive

ActiveSingularDualPlural
Firstasyāsam asyāsva asyāsma
Secondasyāḥ asyāstam asyāsta
Thirdasyāt asyāstām asyāsuḥ

Participles

Past Passive Participle
asta m. n. astā f.

Past Active Participle
astavat m. n. astavatī f.

Present Active Participle
asyat m. n. asyantī f.

Present Passive Participle
asyamāna m. n. asyamānā f.

Future Active Participle
asiṣyat m. n. asiṣyantī f.

Future Passive Participle
asitavya m. n. asitavyā f.

Future Passive Participle
asya m. n. asyā f.

Future Passive Participle
asanīya m. n. asanīyā f.

Perfect Active Participle
āsivas m. n. āsuṣī f.

Indeclinable forms

Infinitive
asitum

Absolutive
astvā

Absolutive
asitvā

Absolutive
-asya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāsayāmi āsayāvaḥ āsayāmaḥ
Secondāsayasi āsayathaḥ āsayatha
Thirdāsayati āsayataḥ āsayanti


MiddleSingularDualPlural
Firstāsaye āsayāvahe āsayāmahe
Secondāsayase āsayethe āsayadhve
Thirdāsayate āsayete āsayante


PassiveSingularDualPlural
Firstāsye āsyāvahe āsyāmahe
Secondāsyase āsyethe āsyadhve
Thirdāsyate āsyete āsyante


Imperfect

ActiveSingularDualPlural
Firstāsayam āsayāva āsayāma
Secondāsayaḥ āsayatam āsayata
Thirdāsayat āsayatām āsayan


MiddleSingularDualPlural
Firstāsaye āsayāvahi āsayāmahi
Secondāsayathāḥ āsayethām āsayadhvam
Thirdāsayata āsayetām āsayanta


PassiveSingularDualPlural
Firstāsye āsyāvahi āsyāmahi
Secondāsyathāḥ āsyethām āsyadhvam
Thirdāsyata āsyetām āsyanta


Optative

ActiveSingularDualPlural
Firstāsayeyam āsayeva āsayema
Secondāsayeḥ āsayetam āsayeta
Thirdāsayet āsayetām āsayeyuḥ


MiddleSingularDualPlural
Firstāsayeya āsayevahi āsayemahi
Secondāsayethāḥ āsayeyāthām āsayedhvam
Thirdāsayeta āsayeyātām āsayeran


PassiveSingularDualPlural
Firstāsyeya āsyevahi āsyemahi
Secondāsyethāḥ āsyeyāthām āsyedhvam
Thirdāsyeta āsyeyātām āsyeran


Imperative

ActiveSingularDualPlural
Firstāsayāni āsayāva āsayāma
Secondāsaya āsayatam āsayata
Thirdāsayatu āsayatām āsayantu


MiddleSingularDualPlural
Firstāsayai āsayāvahai āsayāmahai
Secondāsayasva āsayethām āsayadhvam
Thirdāsayatām āsayetām āsayantām


PassiveSingularDualPlural
Firstāsyai āsyāvahai āsyāmahai
Secondāsyasva āsyethām āsyadhvam
Thirdāsyatām āsyetām āsyantām


Future

ActiveSingularDualPlural
Firstāsayiṣyāmi āsayiṣyāvaḥ āsayiṣyāmaḥ
Secondāsayiṣyasi āsayiṣyathaḥ āsayiṣyatha
Thirdāsayiṣyati āsayiṣyataḥ āsayiṣyanti


MiddleSingularDualPlural
Firstāsayiṣye āsayiṣyāvahe āsayiṣyāmahe
Secondāsayiṣyase āsayiṣyethe āsayiṣyadhve
Thirdāsayiṣyate āsayiṣyete āsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāsayitāsmi āsayitāsvaḥ āsayitāsmaḥ
Secondāsayitāsi āsayitāsthaḥ āsayitāstha
Thirdāsayitā āsayitārau āsayitāraḥ

Participles

Past Passive Participle
āsita m. n. āsitā f.

Past Active Participle
āsitavat m. n. āsitavatī f.

Present Active Participle
āsayat m. n. āsayantī f.

Present Middle Participle
āsayamāna m. n. āsayamānā f.

Present Passive Participle
āsyamāna m. n. āsyamānā f.

Future Active Participle
āsayiṣyat m. n. āsayiṣyantī f.

Future Middle Participle
āsayiṣyamāṇa m. n. āsayiṣyamāṇā f.

Future Passive Participle
āsya m. n. āsyā f.

Future Passive Participle
āsanīya m. n. āsanīyā f.

Future Passive Participle
āsayitavya m. n. āsayitavyā f.

Indeclinable forms

Infinitive
āsayitum

Absolutive
āsayitvā

Absolutive
-āsya

Periphrastic Perfect
āsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria